| Singular | Dual | Plural |
Nominativo |
प्रसेनजित्
prasenajit
|
प्रसेनजितौ
prasenajitau
|
प्रसेनजितः
prasenajitaḥ
|
Vocativo |
प्रसेनजित्
prasenajit
|
प्रसेनजितौ
prasenajitau
|
प्रसेनजितः
prasenajitaḥ
|
Acusativo |
प्रसेनजितम्
prasenajitam
|
प्रसेनजितौ
prasenajitau
|
प्रसेनजितः
prasenajitaḥ
|
Instrumental |
प्रसेनजिता
prasenajitā
|
प्रसेनजिद्भ्याम्
prasenajidbhyām
|
प्रसेनजिद्भिः
prasenajidbhiḥ
|
Dativo |
प्रसेनजिते
prasenajite
|
प्रसेनजिद्भ्याम्
prasenajidbhyām
|
प्रसेनजिद्भ्यः
prasenajidbhyaḥ
|
Ablativo |
प्रसेनजितः
prasenajitaḥ
|
प्रसेनजिद्भ्याम्
prasenajidbhyām
|
प्रसेनजिद्भ्यः
prasenajidbhyaḥ
|
Genitivo |
प्रसेनजितः
prasenajitaḥ
|
प्रसेनजितोः
prasenajitoḥ
|
प्रसेनजिताम्
prasenajitām
|
Locativo |
प्रसेनजिति
prasenajiti
|
प्रसेनजितोः
prasenajitoḥ
|
प्रसेनजित्सु
prasenajitsu
|