Sanskrit tools

Sanskrit declension


Declension of प्रसेवक prasevaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसेवकः prasevakaḥ
प्रसेवकौ prasevakau
प्रसेवकाः prasevakāḥ
Vocative प्रसेवक prasevaka
प्रसेवकौ prasevakau
प्रसेवकाः prasevakāḥ
Accusative प्रसेवकम् prasevakam
प्रसेवकौ prasevakau
प्रसेवकान् prasevakān
Instrumental प्रसेवकेन prasevakena
प्रसेवकाभ्याम् prasevakābhyām
प्रसेवकैः prasevakaiḥ
Dative प्रसेवकाय prasevakāya
प्रसेवकाभ्याम् prasevakābhyām
प्रसेवकेभ्यः prasevakebhyaḥ
Ablative प्रसेवकात् prasevakāt
प्रसेवकाभ्याम् prasevakābhyām
प्रसेवकेभ्यः prasevakebhyaḥ
Genitive प्रसेवकस्य prasevakasya
प्रसेवकयोः prasevakayoḥ
प्रसेवकानाम् prasevakānām
Locative प्रसेवके prasevake
प्रसेवकयोः prasevakayoḥ
प्रसेवकेषु prasevakeṣu