| Singular | Dual | Plural |
Nominativo |
प्रसेवकः
prasevakaḥ
|
प्रसेवकौ
prasevakau
|
प्रसेवकाः
prasevakāḥ
|
Vocativo |
प्रसेवक
prasevaka
|
प्रसेवकौ
prasevakau
|
प्रसेवकाः
prasevakāḥ
|
Acusativo |
प्रसेवकम्
prasevakam
|
प्रसेवकौ
prasevakau
|
प्रसेवकान्
prasevakān
|
Instrumental |
प्रसेवकेन
prasevakena
|
प्रसेवकाभ्याम्
prasevakābhyām
|
प्रसेवकैः
prasevakaiḥ
|
Dativo |
प्रसेवकाय
prasevakāya
|
प्रसेवकाभ्याम्
prasevakābhyām
|
प्रसेवकेभ्यः
prasevakebhyaḥ
|
Ablativo |
प्रसेवकात्
prasevakāt
|
प्रसेवकाभ्याम्
prasevakābhyām
|
प्रसेवकेभ्यः
prasevakebhyaḥ
|
Genitivo |
प्रसेवकस्य
prasevakasya
|
प्रसेवकयोः
prasevakayoḥ
|
प्रसेवकानाम्
prasevakānām
|
Locativo |
प्रसेवके
prasevake
|
प्रसेवकयोः
prasevakayoḥ
|
प्रसेवकेषु
prasevakeṣu
|