| Singular | Dual | Plural |
Nominative |
अप्रवीणा
apravīṇā
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Vocative |
अप्रवीणे
apravīṇe
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Accusative |
अप्रवीणाम्
apravīṇām
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Instrumental |
अप्रवीणया
apravīṇayā
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभिः
apravīṇābhiḥ
|
Dative |
अप्रवीणायै
apravīṇāyai
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभ्यः
apravīṇābhyaḥ
|
Ablative |
अप्रवीणायाः
apravīṇāyāḥ
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभ्यः
apravīṇābhyaḥ
|
Genitive |
अप्रवीणायाः
apravīṇāyāḥ
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणानाम्
apravīṇānām
|
Locative |
अप्रवीणायाम्
apravīṇāyām
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणासु
apravīṇāsu
|