| Singular | Dual | Plural |
Nominativo |
अप्रवीणा
apravīṇā
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Vocativo |
अप्रवीणे
apravīṇe
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Acusativo |
अप्रवीणाम्
apravīṇām
|
अप्रवीणे
apravīṇe
|
अप्रवीणाः
apravīṇāḥ
|
Instrumental |
अप्रवीणया
apravīṇayā
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभिः
apravīṇābhiḥ
|
Dativo |
अप्रवीणायै
apravīṇāyai
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभ्यः
apravīṇābhyaḥ
|
Ablativo |
अप्रवीणायाः
apravīṇāyāḥ
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणाभ्यः
apravīṇābhyaḥ
|
Genitivo |
अप्रवीणायाः
apravīṇāyāḥ
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणानाम्
apravīṇānām
|
Locativo |
अप्रवीणायाम्
apravīṇāyām
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणासु
apravīṇāsu
|