Sanskrit tools

Sanskrit declension


Declension of अप्रवृद्ध apravṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रवृद्धः apravṛddhaḥ
अप्रवृद्धौ apravṛddhau
अप्रवृद्धाः apravṛddhāḥ
Vocative अप्रवृद्ध apravṛddha
अप्रवृद्धौ apravṛddhau
अप्रवृद्धाः apravṛddhāḥ
Accusative अप्रवृद्धम् apravṛddham
अप्रवृद्धौ apravṛddhau
अप्रवृद्धान् apravṛddhān
Instrumental अप्रवृद्धेन apravṛddhena
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धैः apravṛddhaiḥ
Dative अप्रवृद्धाय apravṛddhāya
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धेभ्यः apravṛddhebhyaḥ
Ablative अप्रवृद्धात् apravṛddhāt
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धेभ्यः apravṛddhebhyaḥ
Genitive अप्रवृद्धस्य apravṛddhasya
अप्रवृद्धयोः apravṛddhayoḥ
अप्रवृद्धानाम् apravṛddhānām
Locative अप्रवृद्धे apravṛddhe
अप्रवृद्धयोः apravṛddhayoḥ
अप्रवृद्धेषु apravṛddheṣu