| Singular | Dual | Plural |
Nominativo |
अप्रवृद्धः
apravṛddhaḥ
|
अप्रवृद्धौ
apravṛddhau
|
अप्रवृद्धाः
apravṛddhāḥ
|
Vocativo |
अप्रवृद्ध
apravṛddha
|
अप्रवृद्धौ
apravṛddhau
|
अप्रवृद्धाः
apravṛddhāḥ
|
Acusativo |
अप्रवृद्धम्
apravṛddham
|
अप्रवृद्धौ
apravṛddhau
|
अप्रवृद्धान्
apravṛddhān
|
Instrumental |
अप्रवृद्धेन
apravṛddhena
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धैः
apravṛddhaiḥ
|
Dativo |
अप्रवृद्धाय
apravṛddhāya
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धेभ्यः
apravṛddhebhyaḥ
|
Ablativo |
अप्रवृद्धात्
apravṛddhāt
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धेभ्यः
apravṛddhebhyaḥ
|
Genitivo |
अप्रवृद्धस्य
apravṛddhasya
|
अप्रवृद्धयोः
apravṛddhayoḥ
|
अप्रवृद्धानाम्
apravṛddhānām
|
Locativo |
अप्रवृद्धे
apravṛddhe
|
अप्रवृद्धयोः
apravṛddhayoḥ
|
अप्रवृद्धेषु
apravṛddheṣu
|