Sanskrit tools

Sanskrit declension


Declension of अप्रशस्ता apraśastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रशस्ता apraśastā
अप्रशस्ते apraśaste
अप्रशस्ताः apraśastāḥ
Vocative अप्रशस्ते apraśaste
अप्रशस्ते apraśaste
अप्रशस्ताः apraśastāḥ
Accusative अप्रशस्ताम् apraśastām
अप्रशस्ते apraśaste
अप्रशस्ताः apraśastāḥ
Instrumental अप्रशस्तया apraśastayā
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्ताभिः apraśastābhiḥ
Dative अप्रशस्तायै apraśastāyai
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्ताभ्यः apraśastābhyaḥ
Ablative अप्रशस्तायाः apraśastāyāḥ
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्ताभ्यः apraśastābhyaḥ
Genitive अप्रशस्तायाः apraśastāyāḥ
अप्रशस्तयोः apraśastayoḥ
अप्रशस्तानाम् apraśastānām
Locative अप्रशस्तायाम् apraśastāyām
अप्रशस्तयोः apraśastayoḥ
अप्रशस्तासु apraśastāsu