| Singular | Dual | Plural |
Nominativo |
अप्रशस्ता
apraśastā
|
अप्रशस्ते
apraśaste
|
अप्रशस्ताः
apraśastāḥ
|
Vocativo |
अप्रशस्ते
apraśaste
|
अप्रशस्ते
apraśaste
|
अप्रशस्ताः
apraśastāḥ
|
Acusativo |
अप्रशस्ताम्
apraśastām
|
अप्रशस्ते
apraśaste
|
अप्रशस्ताः
apraśastāḥ
|
Instrumental |
अप्रशस्तया
apraśastayā
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्ताभिः
apraśastābhiḥ
|
Dativo |
अप्रशस्तायै
apraśastāyai
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्ताभ्यः
apraśastābhyaḥ
|
Ablativo |
अप्रशस्तायाः
apraśastāyāḥ
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्ताभ्यः
apraśastābhyaḥ
|
Genitivo |
अप्रशस्तायाः
apraśastāyāḥ
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तानाम्
apraśastānām
|
Locativo |
अप्रशस्तायाम्
apraśastāyām
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तासु
apraśastāsu
|