Sanskrit tools

Sanskrit declension


Declension of अप्रसक्ता aprasaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसक्ता aprasaktā
अप्रसक्ते aprasakte
अप्रसक्ताः aprasaktāḥ
Vocative अप्रसक्ते aprasakte
अप्रसक्ते aprasakte
अप्रसक्ताः aprasaktāḥ
Accusative अप्रसक्ताम् aprasaktām
अप्रसक्ते aprasakte
अप्रसक्ताः aprasaktāḥ
Instrumental अप्रसक्तया aprasaktayā
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्ताभिः aprasaktābhiḥ
Dative अप्रसक्तायै aprasaktāyai
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्ताभ्यः aprasaktābhyaḥ
Ablative अप्रसक्तायाः aprasaktāyāḥ
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्ताभ्यः aprasaktābhyaḥ
Genitive अप्रसक्तायाः aprasaktāyāḥ
अप्रसक्तयोः aprasaktayoḥ
अप्रसक्तानाम् aprasaktānām
Locative अप्रसक्तायाम् aprasaktāyām
अप्रसक्तयोः aprasaktayoḥ
अप्रसक्तासु aprasaktāsu