| Singular | Dual | Plural |
Nominativo |
अप्रसक्ता
aprasaktā
|
अप्रसक्ते
aprasakte
|
अप्रसक्ताः
aprasaktāḥ
|
Vocativo |
अप्रसक्ते
aprasakte
|
अप्रसक्ते
aprasakte
|
अप्रसक्ताः
aprasaktāḥ
|
Acusativo |
अप्रसक्ताम्
aprasaktām
|
अप्रसक्ते
aprasakte
|
अप्रसक्ताः
aprasaktāḥ
|
Instrumental |
अप्रसक्तया
aprasaktayā
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्ताभिः
aprasaktābhiḥ
|
Dativo |
अप्रसक्तायै
aprasaktāyai
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्ताभ्यः
aprasaktābhyaḥ
|
Ablativo |
अप्रसक्तायाः
aprasaktāyāḥ
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्ताभ्यः
aprasaktābhyaḥ
|
Genitivo |
अप्रसक्तायाः
aprasaktāyāḥ
|
अप्रसक्तयोः
aprasaktayoḥ
|
अप्रसक्तानाम्
aprasaktānām
|
Locativo |
अप्रसक्तायाम्
aprasaktāyām
|
अप्रसक्तयोः
aprasaktayoḥ
|
अप्रसक्तासु
aprasaktāsu
|