Sanskrit tools

Sanskrit declension


Declension of अप्रसहिष्णु aprasahiṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसहिष्णुः aprasahiṣṇuḥ
अप्रसहिष्णू aprasahiṣṇū
अप्रसहिष्णवः aprasahiṣṇavaḥ
Vocative अप्रसहिष्णो aprasahiṣṇo
अप्रसहिष्णू aprasahiṣṇū
अप्रसहिष्णवः aprasahiṣṇavaḥ
Accusative अप्रसहिष्णुम् aprasahiṣṇum
अप्रसहिष्णू aprasahiṣṇū
अप्रसहिष्णून् aprasahiṣṇūn
Instrumental अप्रसहिष्णुना aprasahiṣṇunā
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभिः aprasahiṣṇubhiḥ
Dative अप्रसहिष्णवे aprasahiṣṇave
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभ्यः aprasahiṣṇubhyaḥ
Ablative अप्रसहिष्णोः aprasahiṣṇoḥ
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभ्यः aprasahiṣṇubhyaḥ
Genitive अप्रसहिष्णोः aprasahiṣṇoḥ
अप्रसहिष्ण्वोः aprasahiṣṇvoḥ
अप्रसहिष्णूनाम् aprasahiṣṇūnām
Locative अप्रसहिष्णौ aprasahiṣṇau
अप्रसहिष्ण्वोः aprasahiṣṇvoḥ
अप्रसहिष्णुषु aprasahiṣṇuṣu