| Singular | Dual | Plural |
Nominativo |
अप्रसहिष्णुः
aprasahiṣṇuḥ
|
अप्रसहिष्णू
aprasahiṣṇū
|
अप्रसहिष्णवः
aprasahiṣṇavaḥ
|
Vocativo |
अप्रसहिष्णो
aprasahiṣṇo
|
अप्रसहिष्णू
aprasahiṣṇū
|
अप्रसहिष्णवः
aprasahiṣṇavaḥ
|
Acusativo |
अप्रसहिष्णुम्
aprasahiṣṇum
|
अप्रसहिष्णू
aprasahiṣṇū
|
अप्रसहिष्णून्
aprasahiṣṇūn
|
Instrumental |
अप्रसहिष्णुना
aprasahiṣṇunā
|
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām
|
अप्रसहिष्णुभिः
aprasahiṣṇubhiḥ
|
Dativo |
अप्रसहिष्णवे
aprasahiṣṇave
|
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām
|
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ
|
Ablativo |
अप्रसहिष्णोः
aprasahiṣṇoḥ
|
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām
|
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ
|
Genitivo |
अप्रसहिष्णोः
aprasahiṣṇoḥ
|
अप्रसहिष्ण्वोः
aprasahiṣṇvoḥ
|
अप्रसहिष्णूनाम्
aprasahiṣṇūnām
|
Locativo |
अप्रसहिष्णौ
aprasahiṣṇau
|
अप्रसहिष्ण्वोः
aprasahiṣṇvoḥ
|
अप्रसहिष्णुषु
aprasahiṣṇuṣu
|