Singular | Dual | Plural | |
Nominative |
अप्रसहिष्णु
aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Vocative |
अप्रसहिष्णो
aprasahiṣṇo अप्रसहिष्णु aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Accusative |
अप्रसहिष्णु
aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Instrumental |
अप्रसहिष्णुना
aprasahiṣṇunā |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभिः
aprasahiṣṇubhiḥ |
Dative |
अप्रसहिष्णुने
aprasahiṣṇune |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Ablative |
अप्रसहिष्णुनः
aprasahiṣṇunaḥ |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Genitive |
अप्रसहिष्णुनः
aprasahiṣṇunaḥ |
अप्रसहिष्णुनोः
aprasahiṣṇunoḥ |
अप्रसहिष्णूनाम्
aprasahiṣṇūnām |
Locative |
अप्रसहिष्णुनि
aprasahiṣṇuni |
अप्रसहिष्णुनोः
aprasahiṣṇunoḥ |
अप्रसहिष्णुषु
aprasahiṣṇuṣu |