Sanskrit tools

Sanskrit declension


Declension of अप्रसहिष्णु aprasahiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसहिष्णु aprasahiṣṇu
अप्रसहिष्णुनी aprasahiṣṇunī
अप्रसहिष्णूनि aprasahiṣṇūni
Vocative अप्रसहिष्णो aprasahiṣṇo
अप्रसहिष्णु aprasahiṣṇu
अप्रसहिष्णुनी aprasahiṣṇunī
अप्रसहिष्णूनि aprasahiṣṇūni
Accusative अप्रसहिष्णु aprasahiṣṇu
अप्रसहिष्णुनी aprasahiṣṇunī
अप्रसहिष्णूनि aprasahiṣṇūni
Instrumental अप्रसहिष्णुना aprasahiṣṇunā
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभिः aprasahiṣṇubhiḥ
Dative अप्रसहिष्णुने aprasahiṣṇune
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभ्यः aprasahiṣṇubhyaḥ
Ablative अप्रसहिष्णुनः aprasahiṣṇunaḥ
अप्रसहिष्णुभ्याम् aprasahiṣṇubhyām
अप्रसहिष्णुभ्यः aprasahiṣṇubhyaḥ
Genitive अप्रसहिष्णुनः aprasahiṣṇunaḥ
अप्रसहिष्णुनोः aprasahiṣṇunoḥ
अप्रसहिष्णूनाम् aprasahiṣṇūnām
Locative अप्रसहिष्णुनि aprasahiṣṇuni
अप्रसहिष्णुनोः aprasahiṣṇunoḥ
अप्रसहिष्णुषु aprasahiṣṇuṣu