Singular | Dual | Plural | |
Nominativo |
अप्रसहिष्णु
aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Vocativo |
अप्रसहिष्णो
aprasahiṣṇo अप्रसहिष्णु aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Acusativo |
अप्रसहिष्णु
aprasahiṣṇu |
अप्रसहिष्णुनी
aprasahiṣṇunī |
अप्रसहिष्णूनि
aprasahiṣṇūni |
Instrumental |
अप्रसहिष्णुना
aprasahiṣṇunā |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभिः
aprasahiṣṇubhiḥ |
Dativo |
अप्रसहिष्णुने
aprasahiṣṇune |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Ablativo |
अप्रसहिष्णुनः
aprasahiṣṇunaḥ |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Genitivo |
अप्रसहिष्णुनः
aprasahiṣṇunaḥ |
अप्रसहिष्णुनोः
aprasahiṣṇunoḥ |
अप्रसहिष्णूनाम्
aprasahiṣṇūnām |
Locativo |
अप्रसहिष्णुनि
aprasahiṣṇuni |
अप्रसहिष्णुनोः
aprasahiṣṇunoḥ |
अप्रसहिष्णुषु
aprasahiṣṇuṣu |