| Singular | Dual | Plural |
Nominative |
अप्रस्तुतः
aprastutaḥ
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुताः
aprastutāḥ
|
Vocative |
अप्रस्तुत
aprastuta
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुताः
aprastutāḥ
|
Accusative |
अप्रस्तुतम्
aprastutam
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुतान्
aprastutān
|
Instrumental |
अप्रस्तुतेन
aprastutena
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतैः
aprastutaiḥ
|
Dative |
अप्रस्तुताय
aprastutāya
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतेभ्यः
aprastutebhyaḥ
|
Ablative |
अप्रस्तुतात्
aprastutāt
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतेभ्यः
aprastutebhyaḥ
|
Genitive |
अप्रस्तुतस्य
aprastutasya
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतानाम्
aprastutānām
|
Locative |
अप्रस्तुते
aprastute
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतेषु
aprastuteṣu
|