| Singular | Dual | Plural |
Nominativo |
अप्रस्तुतः
aprastutaḥ
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुताः
aprastutāḥ
|
Vocativo |
अप्रस्तुत
aprastuta
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुताः
aprastutāḥ
|
Acusativo |
अप्रस्तुतम्
aprastutam
|
अप्रस्तुतौ
aprastutau
|
अप्रस्तुतान्
aprastutān
|
Instrumental |
अप्रस्तुतेन
aprastutena
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतैः
aprastutaiḥ
|
Dativo |
अप्रस्तुताय
aprastutāya
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतेभ्यः
aprastutebhyaḥ
|
Ablativo |
अप्रस्तुतात्
aprastutāt
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुतेभ्यः
aprastutebhyaḥ
|
Genitivo |
अप्रस्तुतस्य
aprastutasya
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतानाम्
aprastutānām
|
Locativo |
अप्रस्तुते
aprastute
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतेषु
aprastuteṣu
|