| Singular | Dual | Plural |
Nominative |
अप्रस्तुता
aprastutā
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Vocative |
अप्रस्तुते
aprastute
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Accusative |
अप्रस्तुताम्
aprastutām
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Instrumental |
अप्रस्तुतया
aprastutayā
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभिः
aprastutābhiḥ
|
Dative |
अप्रस्तुतायै
aprastutāyai
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभ्यः
aprastutābhyaḥ
|
Ablative |
अप्रस्तुतायाः
aprastutāyāḥ
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभ्यः
aprastutābhyaḥ
|
Genitive |
अप्रस्तुतायाः
aprastutāyāḥ
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतानाम्
aprastutānām
|
Locative |
अप्रस्तुतायाम्
aprastutāyām
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतासु
aprastutāsu
|