Sanskrit tools

Sanskrit declension


Declension of अप्रस्तुता aprastutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रस्तुता aprastutā
अप्रस्तुते aprastute
अप्रस्तुताः aprastutāḥ
Vocative अप्रस्तुते aprastute
अप्रस्तुते aprastute
अप्रस्तुताः aprastutāḥ
Accusative अप्रस्तुताम् aprastutām
अप्रस्तुते aprastute
अप्रस्तुताः aprastutāḥ
Instrumental अप्रस्तुतया aprastutayā
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुताभिः aprastutābhiḥ
Dative अप्रस्तुतायै aprastutāyai
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुताभ्यः aprastutābhyaḥ
Ablative अप्रस्तुतायाः aprastutāyāḥ
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुताभ्यः aprastutābhyaḥ
Genitive अप्रस्तुतायाः aprastutāyāḥ
अप्रस्तुतयोः aprastutayoḥ
अप्रस्तुतानाम् aprastutānām
Locative अप्रस्तुतायाम् aprastutāyām
अप्रस्तुतयोः aprastutayoḥ
अप्रस्तुतासु aprastutāsu