| Singular | Dual | Plural |
Nominativo |
अप्रस्तुता
aprastutā
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Vocativo |
अप्रस्तुते
aprastute
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Acusativo |
अप्रस्तुताम्
aprastutām
|
अप्रस्तुते
aprastute
|
अप्रस्तुताः
aprastutāḥ
|
Instrumental |
अप्रस्तुतया
aprastutayā
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभिः
aprastutābhiḥ
|
Dativo |
अप्रस्तुतायै
aprastutāyai
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभ्यः
aprastutābhyaḥ
|
Ablativo |
अप्रस्तुतायाः
aprastutāyāḥ
|
अप्रस्तुताभ्याम्
aprastutābhyām
|
अप्रस्तुताभ्यः
aprastutābhyaḥ
|
Genitivo |
अप्रस्तुतायाः
aprastutāyāḥ
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतानाम्
aprastutānām
|
Locativo |
अप्रस्तुतायाम्
aprastutāyām
|
अप्रस्तुतयोः
aprastutayoḥ
|
अप्रस्तुतासु
aprastutāsu
|