Sanskrit tools

Sanskrit declension


Declension of अप्रस्तुतप्रशंसा aprastutapraśaṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रस्तुतप्रशंसा aprastutapraśaṁsā
अप्रस्तुतप्रशंसे aprastutapraśaṁse
अप्रस्तुतप्रशंसाः aprastutapraśaṁsāḥ
Vocative अप्रस्तुतप्रशंसे aprastutapraśaṁse
अप्रस्तुतप्रशंसे aprastutapraśaṁse
अप्रस्तुतप्रशंसाः aprastutapraśaṁsāḥ
Accusative अप्रस्तुतप्रशंसाम् aprastutapraśaṁsām
अप्रस्तुतप्रशंसे aprastutapraśaṁse
अप्रस्तुतप्रशंसाः aprastutapraśaṁsāḥ
Instrumental अप्रस्तुतप्रशंसया aprastutapraśaṁsayā
अप्रस्तुतप्रशंसाभ्याम् aprastutapraśaṁsābhyām
अप्रस्तुतप्रशंसाभिः aprastutapraśaṁsābhiḥ
Dative अप्रस्तुतप्रशंसायै aprastutapraśaṁsāyai
अप्रस्तुतप्रशंसाभ्याम् aprastutapraśaṁsābhyām
अप्रस्तुतप्रशंसाभ्यः aprastutapraśaṁsābhyaḥ
Ablative अप्रस्तुतप्रशंसायाः aprastutapraśaṁsāyāḥ
अप्रस्तुतप्रशंसाभ्याम् aprastutapraśaṁsābhyām
अप्रस्तुतप्रशंसाभ्यः aprastutapraśaṁsābhyaḥ
Genitive अप्रस्तुतप्रशंसायाः aprastutapraśaṁsāyāḥ
अप्रस्तुतप्रशंसयोः aprastutapraśaṁsayoḥ
अप्रस्तुतप्रशंसानाम् aprastutapraśaṁsānām
Locative अप्रस्तुतप्रशंसायाम् aprastutapraśaṁsāyām
अप्रस्तुतप्रशंसयोः aprastutapraśaṁsayoḥ
अप्रस्तुतप्रशंसासु aprastutapraśaṁsāsu