| Singular | Dual | Plural |
Nominativo |
अप्रस्तुतप्रशंसा
aprastutapraśaṁsā
|
अप्रस्तुतप्रशंसे
aprastutapraśaṁse
|
अप्रस्तुतप्रशंसाः
aprastutapraśaṁsāḥ
|
Vocativo |
अप्रस्तुतप्रशंसे
aprastutapraśaṁse
|
अप्रस्तुतप्रशंसे
aprastutapraśaṁse
|
अप्रस्तुतप्रशंसाः
aprastutapraśaṁsāḥ
|
Acusativo |
अप्रस्तुतप्रशंसाम्
aprastutapraśaṁsām
|
अप्रस्तुतप्रशंसे
aprastutapraśaṁse
|
अप्रस्तुतप्रशंसाः
aprastutapraśaṁsāḥ
|
Instrumental |
अप्रस्तुतप्रशंसया
aprastutapraśaṁsayā
|
अप्रस्तुतप्रशंसाभ्याम्
aprastutapraśaṁsābhyām
|
अप्रस्तुतप्रशंसाभिः
aprastutapraśaṁsābhiḥ
|
Dativo |
अप्रस्तुतप्रशंसायै
aprastutapraśaṁsāyai
|
अप्रस्तुतप्रशंसाभ्याम्
aprastutapraśaṁsābhyām
|
अप्रस्तुतप्रशंसाभ्यः
aprastutapraśaṁsābhyaḥ
|
Ablativo |
अप्रस्तुतप्रशंसायाः
aprastutapraśaṁsāyāḥ
|
अप्रस्तुतप्रशंसाभ्याम्
aprastutapraśaṁsābhyām
|
अप्रस्तुतप्रशंसाभ्यः
aprastutapraśaṁsābhyaḥ
|
Genitivo |
अप्रस्तुतप्रशंसायाः
aprastutapraśaṁsāyāḥ
|
अप्रस्तुतप्रशंसयोः
aprastutapraśaṁsayoḥ
|
अप्रस्तुतप्रशंसानाम्
aprastutapraśaṁsānām
|
Locativo |
अप्रस्तुतप्रशंसायाम्
aprastutapraśaṁsāyām
|
अप्रस्तुतप्रशंसयोः
aprastutapraśaṁsayoḥ
|
अप्रस्तुतप्रशंसासु
aprastutapraśaṁsāsu
|