Sanskrit tools

Sanskrit declension


Declension of अप्रहत aprahata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रहतम् aprahatam
अप्रहते aprahate
अप्रहतानि aprahatāni
Vocative अप्रहत aprahata
अप्रहते aprahate
अप्रहतानि aprahatāni
Accusative अप्रहतम् aprahatam
अप्रहते aprahate
अप्रहतानि aprahatāni
Instrumental अप्रहतेन aprahatena
अप्रहताभ्याम् aprahatābhyām
अप्रहतैः aprahataiḥ
Dative अप्रहताय aprahatāya
अप्रहताभ्याम् aprahatābhyām
अप्रहतेभ्यः aprahatebhyaḥ
Ablative अप्रहतात् aprahatāt
अप्रहताभ्याम् aprahatābhyām
अप्रहतेभ्यः aprahatebhyaḥ
Genitive अप्रहतस्य aprahatasya
अप्रहतयोः aprahatayoḥ
अप्रहतानाम् aprahatānām
Locative अप्रहते aprahate
अप्रहतयोः aprahatayoḥ
अप्रहतेषु aprahateṣu