Singular | Dual | Plural | |
Nominativo |
अप्रहतम्
aprahatam |
अप्रहते
aprahate |
अप्रहतानि
aprahatāni |
Vocativo |
अप्रहत
aprahata |
अप्रहते
aprahate |
अप्रहतानि
aprahatāni |
Acusativo |
अप्रहतम्
aprahatam |
अप्रहते
aprahate |
अप्रहतानि
aprahatāni |
Instrumental |
अप्रहतेन
aprahatena |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतैः
aprahataiḥ |
Dativo |
अप्रहताय
aprahatāya |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतेभ्यः
aprahatebhyaḥ |
Ablativo |
अप्रहतात्
aprahatāt |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतेभ्यः
aprahatebhyaḥ |
Genitivo |
अप्रहतस्य
aprahatasya |
अप्रहतयोः
aprahatayoḥ |
अप्रहतानाम्
aprahatānām |
Locativo |
अप्रहते
aprahate |
अप्रहतयोः
aprahatayoḥ |
अप्रहतेषु
aprahateṣu |