Singular | Dual | Plural | |
Nominative |
अप्रह
apraha |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Vocative |
अप्रह
apraha अप्रहन् aprahan |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Accusative |
अप्रह
apraha |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Instrumental |
अप्रघ्ना
apraghnā |
अप्रहभ्याम्
aprahabhyām |
अप्रहभिः
aprahabhiḥ |
Dative |
अप्रघ्ने
apraghne |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Ablative |
अप्रघ्नः
apraghnaḥ |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Genitive |
अप्रघ्नः
apraghnaḥ |
अप्रघ्नोः
apraghnoḥ |
अप्रघ्नाम्
apraghnām |
Locative |
अप्रघ्नि
apraghni अप्रहणि aprahaṇi |
अप्रघ्नोः
apraghnoḥ |
अप्रहसु
aprahasu |