Singular | Dual | Plural | |
Nominativo |
अप्रह
apraha |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Vocativo |
अप्रह
apraha अप्रहन् aprahan |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Acusativo |
अप्रह
apraha |
अप्रघ्नी
apraghnī |
अप्रहाणि
aprahāṇi |
Instrumental |
अप्रघ्ना
apraghnā |
अप्रहभ्याम्
aprahabhyām |
अप्रहभिः
aprahabhiḥ |
Dativo |
अप्रघ्ने
apraghne |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Ablativo |
अप्रघ्नः
apraghnaḥ |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Genitivo |
अप्रघ्नः
apraghnaḥ |
अप्रघ्नोः
apraghnoḥ |
अप्रघ्नाम्
apraghnām |
Locativo |
अप्रघ्नि
apraghni अप्रहणि aprahaṇi |
अप्रघ्नोः
apraghnoḥ |
अप्रहसु
aprahasu |