| Singular | Dual | Plural |
Nominative |
अप्रहावा
aprahāvā
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Vocative |
अप्रहावे
aprahāve
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Accusative |
अप्रहावाम्
aprahāvām
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Instrumental |
अप्रहावया
aprahāvayā
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभिः
aprahāvābhiḥ
|
Dative |
अप्रहावायै
aprahāvāyai
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभ्यः
aprahāvābhyaḥ
|
Ablative |
अप्रहावायाः
aprahāvāyāḥ
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभ्यः
aprahāvābhyaḥ
|
Genitive |
अप्रहावायाः
aprahāvāyāḥ
|
अप्रहावयोः
aprahāvayoḥ
|
अप्रहावाणाम्
aprahāvāṇām
|
Locative |
अप्रहावायाम्
aprahāvāyām
|
अप्रहावयोः
aprahāvayoḥ
|
अप्रहावासु
aprahāvāsu
|