| Singular | Dual | Plural |
Nominativo |
अप्रहावा
aprahāvā
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Vocativo |
अप्रहावे
aprahāve
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Acusativo |
अप्रहावाम्
aprahāvām
|
अप्रहावे
aprahāve
|
अप्रहावाः
aprahāvāḥ
|
Instrumental |
अप्रहावया
aprahāvayā
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभिः
aprahāvābhiḥ
|
Dativo |
अप्रहावायै
aprahāvāyai
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभ्यः
aprahāvābhyaḥ
|
Ablativo |
अप्रहावायाः
aprahāvāyāḥ
|
अप्रहावाभ्याम्
aprahāvābhyām
|
अप्रहावाभ्यः
aprahāvābhyaḥ
|
Genitivo |
अप्रहावायाः
aprahāvāyāḥ
|
अप्रहावयोः
aprahāvayoḥ
|
अप्रहावाणाम्
aprahāvāṇām
|
Locativo |
अप्रहावायाम्
aprahāvāyām
|
अप्रहावयोः
aprahāvayoḥ
|
अप्रहावासु
aprahāvāsu
|