Sanskrit tools

Sanskrit declension


Declension of प्रांशुता prāṁśutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुता prāṁśutā
प्रांशुते prāṁśute
प्रांशुताः prāṁśutāḥ
Vocative प्रांशुते prāṁśute
प्रांशुते prāṁśute
प्रांशुताः prāṁśutāḥ
Accusative प्रांशुताम् prāṁśutām
प्रांशुते prāṁśute
प्रांशुताः prāṁśutāḥ
Instrumental प्रांशुतया prāṁśutayā
प्रांशुताभ्याम् prāṁśutābhyām
प्रांशुताभिः prāṁśutābhiḥ
Dative प्रांशुतायै prāṁśutāyai
प्रांशुताभ्याम् prāṁśutābhyām
प्रांशुताभ्यः prāṁśutābhyaḥ
Ablative प्रांशुतायाः prāṁśutāyāḥ
प्रांशुताभ्याम् prāṁśutābhyām
प्रांशुताभ्यः prāṁśutābhyaḥ
Genitive प्रांशुतायाः prāṁśutāyāḥ
प्रांशुतयोः prāṁśutayoḥ
प्रांशुतानाम् prāṁśutānām
Locative प्रांशुतायाम् prāṁśutāyām
प्रांशुतयोः prāṁśutayoḥ
प्रांशुतासु prāṁśutāsu