| Singular | Dual | Plural |
| Nominativo |
प्रांशुता
prāṁśutā
|
प्रांशुते
prāṁśute
|
प्रांशुताः
prāṁśutāḥ
|
| Vocativo |
प्रांशुते
prāṁśute
|
प्रांशुते
prāṁśute
|
प्रांशुताः
prāṁśutāḥ
|
| Acusativo |
प्रांशुताम्
prāṁśutām
|
प्रांशुते
prāṁśute
|
प्रांशुताः
prāṁśutāḥ
|
| Instrumental |
प्रांशुतया
prāṁśutayā
|
प्रांशुताभ्याम्
prāṁśutābhyām
|
प्रांशुताभिः
prāṁśutābhiḥ
|
| Dativo |
प्रांशुतायै
prāṁśutāyai
|
प्रांशुताभ्याम्
prāṁśutābhyām
|
प्रांशुताभ्यः
prāṁśutābhyaḥ
|
| Ablativo |
प्रांशुतायाः
prāṁśutāyāḥ
|
प्रांशुताभ्याम्
prāṁśutābhyām
|
प्रांशुताभ्यः
prāṁśutābhyaḥ
|
| Genitivo |
प्रांशुतायाः
prāṁśutāyāḥ
|
प्रांशुतयोः
prāṁśutayoḥ
|
प्रांशुतानाम्
prāṁśutānām
|
| Locativo |
प्रांशुतायाम्
prāṁśutāyām
|
प्रांशुतयोः
prāṁśutayoḥ
|
प्रांशुतासु
prāṁśutāsu
|