Sanskrit tools

Sanskrit declension


Declension of प्रांशुप्राकार prāṁśuprākāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुप्राकारम् prāṁśuprākāram
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Vocative प्रांशुप्राकार prāṁśuprākāra
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Accusative प्रांशुप्राकारम् prāṁśuprākāram
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Instrumental प्रांशुप्राकारेण prāṁśuprākāreṇa
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारैः prāṁśuprākāraiḥ
Dative प्रांशुप्राकाराय prāṁśuprākārāya
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारेभ्यः prāṁśuprākārebhyaḥ
Ablative प्रांशुप्राकारात् prāṁśuprākārāt
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारेभ्यः prāṁśuprākārebhyaḥ
Genitive प्रांशुप्राकारस्य prāṁśuprākārasya
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकाराणाम् prāṁśuprākārāṇām
Locative प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकारेषु prāṁśuprākāreṣu