| Singular | Dual | Plural |
Nominative |
प्रांशुप्राकारम्
prāṁśuprākāram
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराणि
prāṁśuprākārāṇi
|
Vocative |
प्रांशुप्राकार
prāṁśuprākāra
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराणि
prāṁśuprākārāṇi
|
Accusative |
प्रांशुप्राकारम्
prāṁśuprākāram
|
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकाराणि
prāṁśuprākārāṇi
|
Instrumental |
प्रांशुप्राकारेण
prāṁśuprākāreṇa
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकारैः
prāṁśuprākāraiḥ
|
Dative |
प्रांशुप्राकाराय
prāṁśuprākārāya
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकारेभ्यः
prāṁśuprākārebhyaḥ
|
Ablative |
प्रांशुप्राकारात्
prāṁśuprākārāt
|
प्रांशुप्राकाराभ्याम्
prāṁśuprākārābhyām
|
प्रांशुप्राकारेभ्यः
prāṁśuprākārebhyaḥ
|
Genitive |
प्रांशुप्राकारस्य
prāṁśuprākārasya
|
प्रांशुप्राकारयोः
prāṁśuprākārayoḥ
|
प्रांशुप्राकाराणाम्
prāṁśuprākārāṇām
|
Locative |
प्रांशुप्राकारे
prāṁśuprākāre
|
प्रांशुप्राकारयोः
prāṁśuprākārayoḥ
|
प्रांशुप्राकारेषु
prāṁśuprākāreṣu
|