Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रांशुप्राकार prāṁśuprākāra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रांशुप्राकारम् prāṁśuprākāram
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Vocativo प्रांशुप्राकार prāṁśuprākāra
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Acusativo प्रांशुप्राकारम् prāṁśuprākāram
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराणि prāṁśuprākārāṇi
Instrumental प्रांशुप्राकारेण prāṁśuprākāreṇa
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारैः prāṁśuprākāraiḥ
Dativo प्रांशुप्राकाराय prāṁśuprākārāya
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारेभ्यः prāṁśuprākārebhyaḥ
Ablativo प्रांशुप्राकारात् prāṁśuprākārāt
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकारेभ्यः prāṁśuprākārebhyaḥ
Genitivo प्रांशुप्राकारस्य prāṁśuprākārasya
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकाराणाम् prāṁśuprākārāṇām
Locativo प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकारेषु prāṁśuprākāreṣu