Sanskrit tools

Sanskrit declension


Declension of प्रांशुलभ्या prāṁśulabhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुलभ्या prāṁśulabhyā
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्याः prāṁśulabhyāḥ
Vocative प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्याः prāṁśulabhyāḥ
Accusative प्रांशुलभ्याम् prāṁśulabhyām
प्रांशुलभ्ये prāṁśulabhye
प्रांशुलभ्याः prāṁśulabhyāḥ
Instrumental प्रांशुलभ्यया prāṁśulabhyayā
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्याभिः prāṁśulabhyābhiḥ
Dative प्रांशुलभ्यायै prāṁśulabhyāyai
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्याभ्यः prāṁśulabhyābhyaḥ
Ablative प्रांशुलभ्यायाः prāṁśulabhyāyāḥ
प्रांशुलभ्याभ्याम् prāṁśulabhyābhyām
प्रांशुलभ्याभ्यः prāṁśulabhyābhyaḥ
Genitive प्रांशुलभ्यायाः prāṁśulabhyāyāḥ
प्रांशुलभ्ययोः prāṁśulabhyayoḥ
प्रांशुलभ्यानाम् prāṁśulabhyānām
Locative प्रांशुलभ्यायाम् prāṁśulabhyāyām
प्रांशुलभ्ययोः prāṁśulabhyayoḥ
प्रांशुलभ्यासु prāṁśulabhyāsu