| Singular | Dual | Plural |
Nominativo |
प्रांशुलभ्या
prāṁśulabhyā
|
प्रांशुलभ्ये
prāṁśulabhye
|
प्रांशुलभ्याः
prāṁśulabhyāḥ
|
Vocativo |
प्रांशुलभ्ये
prāṁśulabhye
|
प्रांशुलभ्ये
prāṁśulabhye
|
प्रांशुलभ्याः
prāṁśulabhyāḥ
|
Acusativo |
प्रांशुलभ्याम्
prāṁśulabhyām
|
प्रांशुलभ्ये
prāṁśulabhye
|
प्रांशुलभ्याः
prāṁśulabhyāḥ
|
Instrumental |
प्रांशुलभ्यया
prāṁśulabhyayā
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्याभिः
prāṁśulabhyābhiḥ
|
Dativo |
प्रांशुलभ्यायै
prāṁśulabhyāyai
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्याभ्यः
prāṁśulabhyābhyaḥ
|
Ablativo |
प्रांशुलभ्यायाः
prāṁśulabhyāyāḥ
|
प्रांशुलभ्याभ्याम्
prāṁśulabhyābhyām
|
प्रांशुलभ्याभ्यः
prāṁśulabhyābhyaḥ
|
Genitivo |
प्रांशुलभ्यायाः
prāṁśulabhyāyāḥ
|
प्रांशुलभ्ययोः
prāṁśulabhyayoḥ
|
प्रांशुलभ्यानाम्
prāṁśulabhyānām
|
Locativo |
प्रांशुलभ्यायाम्
prāṁśulabhyāyām
|
प्रांशुलभ्ययोः
prāṁśulabhyayoḥ
|
प्रांशुलभ्यासु
prāṁśulabhyāsu
|