Sanskrit tools

Sanskrit declension


Declension of प्रांशुक prāṁśuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुकः prāṁśukaḥ
प्रांशुकौ prāṁśukau
प्रांशुकाः prāṁśukāḥ
Vocative प्रांशुक prāṁśuka
प्रांशुकौ prāṁśukau
प्रांशुकाः prāṁśukāḥ
Accusative प्रांशुकम् prāṁśukam
प्रांशुकौ prāṁśukau
प्रांशुकान् prāṁśukān
Instrumental प्रांशुकेन prāṁśukena
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकैः prāṁśukaiḥ
Dative प्रांशुकाय prāṁśukāya
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकेभ्यः prāṁśukebhyaḥ
Ablative प्रांशुकात् prāṁśukāt
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकेभ्यः prāṁśukebhyaḥ
Genitive प्रांशुकस्य prāṁśukasya
प्रांशुकयोः prāṁśukayoḥ
प्रांशुकानाम् prāṁśukānām
Locative प्रांशुके prāṁśuke
प्रांशुकयोः prāṁśukayoḥ
प्रांशुकेषु prāṁśukeṣu