| Singular | Dual | Plural |
Nominativo |
प्रांशुकः
prāṁśukaḥ
|
प्रांशुकौ
prāṁśukau
|
प्रांशुकाः
prāṁśukāḥ
|
Vocativo |
प्रांशुक
prāṁśuka
|
प्रांशुकौ
prāṁśukau
|
प्रांशुकाः
prāṁśukāḥ
|
Acusativo |
प्रांशुकम्
prāṁśukam
|
प्रांशुकौ
prāṁśukau
|
प्रांशुकान्
prāṁśukān
|
Instrumental |
प्रांशुकेन
prāṁśukena
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकैः
prāṁśukaiḥ
|
Dativo |
प्रांशुकाय
prāṁśukāya
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकेभ्यः
prāṁśukebhyaḥ
|
Ablativo |
प्रांशुकात्
prāṁśukāt
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकेभ्यः
prāṁśukebhyaḥ
|
Genitivo |
प्रांशुकस्य
prāṁśukasya
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकानाम्
prāṁśukānām
|
Locativo |
प्रांशुके
prāṁśuke
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकेषु
prāṁśukeṣu
|