Sanskrit tools

Sanskrit declension


Declension of प्रांशुका prāṁśukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रांशुका prāṁśukā
प्रांशुके prāṁśuke
प्रांशुकाः prāṁśukāḥ
Vocative प्रांशुके prāṁśuke
प्रांशुके prāṁśuke
प्रांशुकाः prāṁśukāḥ
Accusative प्रांशुकाम् prāṁśukām
प्रांशुके prāṁśuke
प्रांशुकाः prāṁśukāḥ
Instrumental प्रांशुकया prāṁśukayā
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकाभिः prāṁśukābhiḥ
Dative प्रांशुकायै prāṁśukāyai
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकाभ्यः prāṁśukābhyaḥ
Ablative प्रांशुकायाः prāṁśukāyāḥ
प्रांशुकाभ्याम् prāṁśukābhyām
प्रांशुकाभ्यः prāṁśukābhyaḥ
Genitive प्रांशुकायाः prāṁśukāyāḥ
प्रांशुकयोः prāṁśukayoḥ
प्रांशुकानाम् prāṁśukānām
Locative प्रांशुकायाम् prāṁśukāyām
प्रांशुकयोः prāṁśukayoḥ
प्रांशुकासु prāṁśukāsu