| Singular | Dual | Plural |
| Nominative |
प्रांशुका
prāṁśukā
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
| Vocative |
प्रांशुके
prāṁśuke
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
| Accusative |
प्रांशुकाम्
prāṁśukām
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
| Instrumental |
प्रांशुकया
prāṁśukayā
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभिः
prāṁśukābhiḥ
|
| Dative |
प्रांशुकायै
prāṁśukāyai
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभ्यः
prāṁśukābhyaḥ
|
| Ablative |
प्रांशुकायाः
prāṁśukāyāḥ
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभ्यः
prāṁśukābhyaḥ
|
| Genitive |
प्रांशुकायाः
prāṁśukāyāḥ
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकानाम्
prāṁśukānām
|
| Locative |
प्रांशुकायाम्
prāṁśukāyām
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकासु
prāṁśukāsu
|