| Singular | Dual | Plural |
Nominativo |
प्रांशुका
prāṁśukā
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
Vocativo |
प्रांशुके
prāṁśuke
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
Acusativo |
प्रांशुकाम्
prāṁśukām
|
प्रांशुके
prāṁśuke
|
प्रांशुकाः
prāṁśukāḥ
|
Instrumental |
प्रांशुकया
prāṁśukayā
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभिः
prāṁśukābhiḥ
|
Dativo |
प्रांशुकायै
prāṁśukāyai
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभ्यः
prāṁśukābhyaḥ
|
Ablativo |
प्रांशुकायाः
prāṁśukāyāḥ
|
प्रांशुकाभ्याम्
prāṁśukābhyām
|
प्रांशुकाभ्यः
prāṁśukābhyaḥ
|
Genitivo |
प्रांशुकायाः
prāṁśukāyāḥ
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकानाम्
prāṁśukānām
|
Locativo |
प्रांशुकायाम्
prāṁśukāyām
|
प्रांशुकयोः
prāṁśukayoḥ
|
प्रांशुकासु
prāṁśukāsu
|