Sanskrit tools

Sanskrit declension


Declension of प्राकार prākāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारः prākāraḥ
प्राकारौ prākārau
प्राकाराः prākārāḥ
Vocative प्राकार prākāra
प्राकारौ prākārau
प्राकाराः prākārāḥ
Accusative प्राकारम् prākāram
प्राकारौ prākārau
प्राकारान् prākārān
Instrumental प्राकारेण prākāreṇa
प्राकाराभ्याम् prākārābhyām
प्राकारैः prākāraiḥ
Dative प्राकाराय prākārāya
प्राकाराभ्याम् prākārābhyām
प्राकारेभ्यः prākārebhyaḥ
Ablative प्राकारात् prākārāt
प्राकाराभ्याम् prākārābhyām
प्राकारेभ्यः prākārebhyaḥ
Genitive प्राकारस्य prākārasya
प्राकारयोः prākārayoḥ
प्राकाराणाम् prākārāṇām
Locative प्राकारे prākāre
प्राकारयोः prākārayoḥ
प्राकारेषु prākāreṣu