Singular | Dual | Plural | |
Nominative |
प्राकारः
prākāraḥ |
प्राकारौ
prākārau |
प्राकाराः
prākārāḥ |
Vocative |
प्राकार
prākāra |
प्राकारौ
prākārau |
प्राकाराः
prākārāḥ |
Accusative |
प्राकारम्
prākāram |
प्राकारौ
prākārau |
प्राकारान्
prākārān |
Instrumental |
प्राकारेण
prākāreṇa |
प्राकाराभ्याम्
prākārābhyām |
प्राकारैः
prākāraiḥ |
Dative |
प्राकाराय
prākārāya |
प्राकाराभ्याम्
prākārābhyām |
प्राकारेभ्यः
prākārebhyaḥ |
Ablative |
प्राकारात्
prākārāt |
प्राकाराभ्याम्
prākārābhyām |
प्राकारेभ्यः
prākārebhyaḥ |
Genitive |
प्राकारस्य
prākārasya |
प्राकारयोः
prākārayoḥ |
प्राकाराणाम्
prākārāṇām |
Locative |
प्राकारे
prākāre |
प्राकारयोः
prākārayoḥ |
प्राकारेषु
prākāreṣu |