| Singular | Dual | Plural | |
| Nominativo |
प्राकारः
prākāraḥ |
प्राकारौ
prākārau |
प्राकाराः
prākārāḥ |
| Vocativo |
प्राकार
prākāra |
प्राकारौ
prākārau |
प्राकाराः
prākārāḥ |
| Acusativo |
प्राकारम्
prākāram |
प्राकारौ
prākārau |
प्राकारान्
prākārān |
| Instrumental |
प्राकारेण
prākāreṇa |
प्राकाराभ्याम्
prākārābhyām |
प्राकारैः
prākāraiḥ |
| Dativo |
प्राकाराय
prākārāya |
प्राकाराभ्याम्
prākārābhyām |
प्राकारेभ्यः
prākārebhyaḥ |
| Ablativo |
प्राकारात्
prākārāt |
प्राकाराभ्याम्
prākārābhyām |
प्राकारेभ्यः
prākārebhyaḥ |
| Genitivo |
प्राकारस्य
prākārasya |
प्राकारयोः
prākārayoḥ |
प्राकाराणाम्
prākārāṇām |
| Locativo |
प्राकारे
prākāre |
प्राकारयोः
prākārayoḥ |
प्राकारेषु
prākāreṣu |