Sanskrit tools

Sanskrit declension


Declension of प्राकारकर्ण prākārakarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारकर्णः prākārakarṇaḥ
प्राकारकर्णौ prākārakarṇau
प्राकारकर्णाः prākārakarṇāḥ
Vocative प्राकारकर्ण prākārakarṇa
प्राकारकर्णौ prākārakarṇau
प्राकारकर्णाः prākārakarṇāḥ
Accusative प्राकारकर्णम् prākārakarṇam
प्राकारकर्णौ prākārakarṇau
प्राकारकर्णान् prākārakarṇān
Instrumental प्राकारकर्णेन prākārakarṇena
प्राकारकर्णाभ्याम् prākārakarṇābhyām
प्राकारकर्णैः prākārakarṇaiḥ
Dative प्राकारकर्णाय prākārakarṇāya
प्राकारकर्णाभ्याम् prākārakarṇābhyām
प्राकारकर्णेभ्यः prākārakarṇebhyaḥ
Ablative प्राकारकर्णात् prākārakarṇāt
प्राकारकर्णाभ्याम् prākārakarṇābhyām
प्राकारकर्णेभ्यः prākārakarṇebhyaḥ
Genitive प्राकारकर्णस्य prākārakarṇasya
प्राकारकर्णयोः prākārakarṇayoḥ
प्राकारकर्णानाम् prākārakarṇānām
Locative प्राकारकर्णे prākārakarṇe
प्राकारकर्णयोः prākārakarṇayoḥ
प्राकारकर्णेषु prākārakarṇeṣu