| Singular | Dual | Plural |
| Nominativo |
प्राकारकर्णः
prākārakarṇaḥ
|
प्राकारकर्णौ
prākārakarṇau
|
प्राकारकर्णाः
prākārakarṇāḥ
|
| Vocativo |
प्राकारकर्ण
prākārakarṇa
|
प्राकारकर्णौ
prākārakarṇau
|
प्राकारकर्णाः
prākārakarṇāḥ
|
| Acusativo |
प्राकारकर्णम्
prākārakarṇam
|
प्राकारकर्णौ
prākārakarṇau
|
प्राकारकर्णान्
prākārakarṇān
|
| Instrumental |
प्राकारकर्णेन
prākārakarṇena
|
प्राकारकर्णाभ्याम्
prākārakarṇābhyām
|
प्राकारकर्णैः
prākārakarṇaiḥ
|
| Dativo |
प्राकारकर्णाय
prākārakarṇāya
|
प्राकारकर्णाभ्याम्
prākārakarṇābhyām
|
प्राकारकर्णेभ्यः
prākārakarṇebhyaḥ
|
| Ablativo |
प्राकारकर्णात्
prākārakarṇāt
|
प्राकारकर्णाभ्याम्
prākārakarṇābhyām
|
प्राकारकर्णेभ्यः
prākārakarṇebhyaḥ
|
| Genitivo |
प्राकारकर्णस्य
prākārakarṇasya
|
प्राकारकर्णयोः
prākārakarṇayoḥ
|
प्राकारकर्णानाम्
prākārakarṇānām
|
| Locativo |
प्राकारकर्णे
prākārakarṇe
|
प्राकारकर्णयोः
prākārakarṇayoḥ
|
प्राकारकर्णेषु
prākārakarṇeṣu
|