Sanskrit tools

Sanskrit declension


Declension of प्राकारखण्ड prākārakhaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारखण्डः prākārakhaṇḍaḥ
प्राकारखण्डौ prākārakhaṇḍau
प्राकारखण्डाः prākārakhaṇḍāḥ
Vocative प्राकारखण्ड prākārakhaṇḍa
प्राकारखण्डौ prākārakhaṇḍau
प्राकारखण्डाः prākārakhaṇḍāḥ
Accusative प्राकारखण्डम् prākārakhaṇḍam
प्राकारखण्डौ prākārakhaṇḍau
प्राकारखण्डान् prākārakhaṇḍān
Instrumental प्राकारखण्डेन prākārakhaṇḍena
प्राकारखण्डाभ्याम् prākārakhaṇḍābhyām
प्राकारखण्डैः prākārakhaṇḍaiḥ
Dative प्राकारखण्डाय prākārakhaṇḍāya
प्राकारखण्डाभ्याम् prākārakhaṇḍābhyām
प्राकारखण्डेभ्यः prākārakhaṇḍebhyaḥ
Ablative प्राकारखण्डात् prākārakhaṇḍāt
प्राकारखण्डाभ्याम् prākārakhaṇḍābhyām
प्राकारखण्डेभ्यः prākārakhaṇḍebhyaḥ
Genitive प्राकारखण्डस्य prākārakhaṇḍasya
प्राकारखण्डयोः prākārakhaṇḍayoḥ
प्राकारखण्डानाम् prākārakhaṇḍānām
Locative प्राकारखण्डे prākārakhaṇḍe
प्राकारखण्डयोः prākārakhaṇḍayoḥ
प्राकारखण्डेषु prākārakhaṇḍeṣu