| Singular | Dual | Plural |
| Nominativo |
प्राकारखण्डः
prākārakhaṇḍaḥ
|
प्राकारखण्डौ
prākārakhaṇḍau
|
प्राकारखण्डाः
prākārakhaṇḍāḥ
|
| Vocativo |
प्राकारखण्ड
prākārakhaṇḍa
|
प्राकारखण्डौ
prākārakhaṇḍau
|
प्राकारखण्डाः
prākārakhaṇḍāḥ
|
| Acusativo |
प्राकारखण्डम्
prākārakhaṇḍam
|
प्राकारखण्डौ
prākārakhaṇḍau
|
प्राकारखण्डान्
prākārakhaṇḍān
|
| Instrumental |
प्राकारखण्डेन
prākārakhaṇḍena
|
प्राकारखण्डाभ्याम्
prākārakhaṇḍābhyām
|
प्राकारखण्डैः
prākārakhaṇḍaiḥ
|
| Dativo |
प्राकारखण्डाय
prākārakhaṇḍāya
|
प्राकारखण्डाभ्याम्
prākārakhaṇḍābhyām
|
प्राकारखण्डेभ्यः
prākārakhaṇḍebhyaḥ
|
| Ablativo |
प्राकारखण्डात्
prākārakhaṇḍāt
|
प्राकारखण्डाभ्याम्
prākārakhaṇḍābhyām
|
प्राकारखण्डेभ्यः
prākārakhaṇḍebhyaḥ
|
| Genitivo |
प्राकारखण्डस्य
prākārakhaṇḍasya
|
प्राकारखण्डयोः
prākārakhaṇḍayoḥ
|
प्राकारखण्डानाम्
prākārakhaṇḍānām
|
| Locativo |
प्राकारखण्डे
prākārakhaṇḍe
|
प्राकारखण्डयोः
prākārakhaṇḍayoḥ
|
प्राकारखण्डेषु
prākārakhaṇḍeṣu
|