| Singular | Dual | Plural |
Nominative |
प्राकारधरणी
prākāradharaṇī
|
प्राकारधरण्यौ
prākāradharaṇyau
|
प्राकारधरण्यः
prākāradharaṇyaḥ
|
Vocative |
प्राकारधरणि
prākāradharaṇi
|
प्राकारधरण्यौ
prākāradharaṇyau
|
प्राकारधरण्यः
prākāradharaṇyaḥ
|
Accusative |
प्राकारधरणीम्
prākāradharaṇīm
|
प्राकारधरण्यौ
prākāradharaṇyau
|
प्राकारधरणीः
prākāradharaṇīḥ
|
Instrumental |
प्राकारधरण्या
prākāradharaṇyā
|
प्राकारधरणीभ्याम्
prākāradharaṇībhyām
|
प्राकारधरणीभिः
prākāradharaṇībhiḥ
|
Dative |
प्राकारधरण्यै
prākāradharaṇyai
|
प्राकारधरणीभ्याम्
prākāradharaṇībhyām
|
प्राकारधरणीभ्यः
prākāradharaṇībhyaḥ
|
Ablative |
प्राकारधरण्याः
prākāradharaṇyāḥ
|
प्राकारधरणीभ्याम्
prākāradharaṇībhyām
|
प्राकारधरणीभ्यः
prākāradharaṇībhyaḥ
|
Genitive |
प्राकारधरण्याः
prākāradharaṇyāḥ
|
प्राकारधरण्योः
prākāradharaṇyoḥ
|
प्राकारधरणीनाम्
prākāradharaṇīnām
|
Locative |
प्राकारधरण्याम्
prākāradharaṇyām
|
प्राकारधरण्योः
prākāradharaṇyoḥ
|
प्राकारधरणीषु
prākāradharaṇīṣu
|