Sanskrit tools

Sanskrit declension


Declension of प्राकारशेषा prākāraśeṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारशेषा prākāraśeṣā
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Vocative प्राकारशेषे prākāraśeṣe
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Accusative प्राकारशेषाम् prākāraśeṣām
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Instrumental प्राकारशेषया prākāraśeṣayā
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभिः prākāraśeṣābhiḥ
Dative प्राकारशेषायै prākāraśeṣāyai
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभ्यः prākāraśeṣābhyaḥ
Ablative प्राकारशेषायाः prākāraśeṣāyāḥ
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभ्यः prākāraśeṣābhyaḥ
Genitive प्राकारशेषायाः prākāraśeṣāyāḥ
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषाणाम् prākāraśeṣāṇām
Locative प्राकारशेषायाम् prākāraśeṣāyām
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषासु prākāraśeṣāsu