| Singular | Dual | Plural |
| Nominative |
प्राकारशेषा
prākāraśeṣā
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
| Vocative |
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
| Accusative |
प्राकारशेषाम्
prākāraśeṣām
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
| Instrumental |
प्राकारशेषया
prākāraśeṣayā
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभिः
prākāraśeṣābhiḥ
|
| Dative |
प्राकारशेषायै
prākāraśeṣāyai
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभ्यः
prākāraśeṣābhyaḥ
|
| Ablative |
प्राकारशेषायाः
prākāraśeṣāyāḥ
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभ्यः
prākāraśeṣābhyaḥ
|
| Genitive |
प्राकारशेषायाः
prākāraśeṣāyāḥ
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषाणाम्
prākāraśeṣāṇām
|
| Locative |
प्राकारशेषायाम्
prākāraśeṣāyām
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषासु
prākāraśeṣāsu
|