| Singular | Dual | Plural |
Nominative |
प्राकारशेषा
prākāraśeṣā
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
Vocative |
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
Accusative |
प्राकारशेषाम्
prākāraśeṣām
|
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषाः
prākāraśeṣāḥ
|
Instrumental |
प्राकारशेषया
prākāraśeṣayā
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभिः
prākāraśeṣābhiḥ
|
Dative |
प्राकारशेषायै
prākāraśeṣāyai
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभ्यः
prākāraśeṣābhyaḥ
|
Ablative |
प्राकारशेषायाः
prākāraśeṣāyāḥ
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषाभ्यः
prākāraśeṣābhyaḥ
|
Genitive |
प्राकारशेषायाः
prākāraśeṣāyāḥ
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषाणाम्
prākāraśeṣāṇām
|
Locative |
प्राकारशेषायाम्
prākāraśeṣāyām
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषासु
prākāraśeṣāsu
|