Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राकारशेषा prākāraśeṣā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकारशेषा prākāraśeṣā
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Vocativo प्राकारशेषे prākāraśeṣe
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Acusativo प्राकारशेषाम् prākāraśeṣām
प्राकारशेषे prākāraśeṣe
प्राकारशेषाः prākāraśeṣāḥ
Instrumental प्राकारशेषया prākāraśeṣayā
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभिः prākāraśeṣābhiḥ
Dativo प्राकारशेषायै prākāraśeṣāyai
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभ्यः prākāraśeṣābhyaḥ
Ablativo प्राकारशेषायाः prākāraśeṣāyāḥ
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषाभ्यः prākāraśeṣābhyaḥ
Genitivo प्राकारशेषायाः prākāraśeṣāyāḥ
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषाणाम् prākāraśeṣāṇām
Locativo प्राकारशेषायाम् prākāraśeṣāyām
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषासु prākāraśeṣāsu