Sanskrit tools

Sanskrit declension


Declension of प्राकारशेष prākāraśeṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारशेषम् prākāraśeṣam
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Vocative प्राकारशेष prākāraśeṣa
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Accusative प्राकारशेषम् prākāraśeṣam
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Instrumental प्राकारशेषेण prākāraśeṣeṇa
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषैः prākāraśeṣaiḥ
Dative प्राकारशेषाय prākāraśeṣāya
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषेभ्यः prākāraśeṣebhyaḥ
Ablative प्राकारशेषात् prākāraśeṣāt
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषेभ्यः prākāraśeṣebhyaḥ
Genitive प्राकारशेषस्य prākāraśeṣasya
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषाणाम् prākāraśeṣāṇām
Locative प्राकारशेषे prākāraśeṣe
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषेषु prākāraśeṣeṣu