Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकारशेष prākāraśeṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकारशेषम् prākāraśeṣam
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Vocativo प्राकारशेष prākāraśeṣa
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Acusativo प्राकारशेषम् prākāraśeṣam
प्राकारशेषे prākāraśeṣe
प्राकारशेषाणि prākāraśeṣāṇi
Instrumental प्राकारशेषेण prākāraśeṣeṇa
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषैः prākāraśeṣaiḥ
Dativo प्राकारशेषाय prākāraśeṣāya
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषेभ्यः prākāraśeṣebhyaḥ
Ablativo प्राकारशेषात् prākāraśeṣāt
प्राकारशेषाभ्याम् prākāraśeṣābhyām
प्राकारशेषेभ्यः prākāraśeṣebhyaḥ
Genitivo प्राकारशेषस्य prākāraśeṣasya
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषाणाम् prākāraśeṣāṇām
Locativo प्राकारशेषे prākāraśeṣe
प्राकारशेषयोः prākāraśeṣayoḥ
प्राकारशेषेषु prākāraśeṣeṣu