Sanskrit tools

Sanskrit declension


Declension of प्राकारस्था prākārasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकारस्था prākārasthā
प्राकारस्थे prākārasthe
प्राकारस्थाः prākārasthāḥ
Vocative प्राकारस्थे prākārasthe
प्राकारस्थे prākārasthe
प्राकारस्थाः prākārasthāḥ
Accusative प्राकारस्थाम् prākārasthām
प्राकारस्थे prākārasthe
प्राकारस्थाः prākārasthāḥ
Instrumental प्राकारस्थया prākārasthayā
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थाभिः prākārasthābhiḥ
Dative प्राकारस्थायै prākārasthāyai
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थाभ्यः prākārasthābhyaḥ
Ablative प्राकारस्थायाः prākārasthāyāḥ
प्राकारस्थाभ्याम् prākārasthābhyām
प्राकारस्थाभ्यः prākārasthābhyaḥ
Genitive प्राकारस्थायाः prākārasthāyāḥ
प्राकारस्थयोः prākārasthayoḥ
प्राकारस्थानाम् prākārasthānām
Locative प्राकारस्थायाम् prākārasthāyām
प्राकारस्थयोः prākārasthayoḥ
प्राकारस्थासु prākārasthāsu