| Singular | Dual | Plural |
| Nominativo |
प्राकारस्था
prākārasthā
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थाः
prākārasthāḥ
|
| Vocativo |
प्राकारस्थे
prākārasthe
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थाः
prākārasthāḥ
|
| Acusativo |
प्राकारस्थाम्
prākārasthām
|
प्राकारस्थे
prākārasthe
|
प्राकारस्थाः
prākārasthāḥ
|
| Instrumental |
प्राकारस्थया
prākārasthayā
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थाभिः
prākārasthābhiḥ
|
| Dativo |
प्राकारस्थायै
prākārasthāyai
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थाभ्यः
prākārasthābhyaḥ
|
| Ablativo |
प्राकारस्थायाः
prākārasthāyāḥ
|
प्राकारस्थाभ्याम्
prākārasthābhyām
|
प्राकारस्थाभ्यः
prākārasthābhyaḥ
|
| Genitivo |
प्राकारस्थायाः
prākārasthāyāḥ
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थानाम्
prākārasthānām
|
| Locativo |
प्राकारस्थायाम्
prākārasthāyām
|
प्राकारस्थयोः
prākārasthayoḥ
|
प्राकारस्थासु
prākārasthāsu
|